शुक्रशोधनम् - - दुष्टं शुक्रं शोधयति तत् शुक्रशोधनम् ।
- वातजे शुक्रदोषे - विदारीसिद्धं क्षीरपानम् । पित्तजे शुक्रदोषे - गोक्षुरः , इक्षुः , गुडूची च । -कफजे शुक्रदोषे - पाषाणभेदः , अश्मन्तकः पिप्पली च -
रक्तजे शुक्रदोषे - धातकीपुष्पं खदिर : दाडिमं अर्जुनश्च ।
कफवातजे शुक्रदोषे - पलाशभस्म , पाषाणभेदश्चौषधम् । पूयशु परूषकः , द्राक्षा , त्रिफला , न्यप्रोधश्च ।
כמו
תגובה
לַחֲלוֹק