शुक्रशोधनम् - - दुष्टं शुक्रं शोधयति तत् शुक्रशोधनम् । 
 - वातजे शुक्रदोषे - विदारीसिद्धं क्षीरपानम् । पित्तजे शुक्रदोषे - गोक्षुरः , इक्षुः , गुडूची च । -कफजे शुक्रदोषे - पाषाणभेदः , अश्मन्तकः पिप्पली च - 
रक्तजे शुक्रदोषे - धातकीपुष्पं खदिर : दाडिमं अर्जुनश्च ।  
कफवातजे शुक्रदोषे - पलाशभस्म , पाषाणभेदश्चौषधम् । पूयशु परूषकः , द्राक्षा , त्रिफला , न्यप्रोधश्च ।
		
Respect!
			
			 Kommentar 		
	
					 Delen				
						